A 410-9 Jyotiṣaratnamālā

Template:IP

Manuscript culture infobox

Filmed in: A 410/9
Title: Jyotiṣaratnamālā
Dimensions: 24.4 x 10.2 cm x 157 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1184
Remarks:


Reel No. A 410/9

Inventory No. 25192

Title Jautiṣaratnamālā

Remarks with commentary

Author Śrīpati Bhaṭṭa

Subject Jyotiṣa

Language Sanskrit

Text Features different occasions related to the planets

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.5 x 10.0 cm

Binding Hole

Folios 157

Lines per Folio 9–10

Foliation figures on the verso

Scribe Mahādeva

Place of Deposit NAK

Accession No. 1-1184

Manuscript Features

Excerpts

Beginning

---------------- /// patirgraha gaṇita pāṭīgaṇita vīja gaṇita rupasuniścala mūlasya vāhuvidhyavitata horāta(!) śākhasya jyotiḥ śāstravanaspateḥ saṃhitā eka phalānītyadhāryajātakarmma nāmakaraṇa(!) karmmamauṃjīvaṃdha vivāha yātrā daurggādi saṃhitābhivvistīrṇa visaṃṣulatvāt | (fol. 2r1–3)

End

arcyāsthairyavatī karoti nagaraśunyaṃ mṛgeṃdrodaya sphītaracā(!) janaṇebhitā ca himagorlagna bhavatyagnibhīḥ nisvatvaṃ ca kujasya vādita yaśogītopaśobhā vido bhūdeva vrajaśobhitāthavaradālagne’marāṇāṃ guroḥ || puṇyāḍhyatā metimitasya(!) lagnedhatte tathārcānagarīṣu bhāti || pūjyāsthitācārka sutasya lagne tadvarga horā suviśeṣataḥ(!) syāt ||    || (fol. 174v7–10)

Colophon

śāśvadvākya pramāṇaṃ pravaṇa paṭumatevedavedāṃga vettuḥ sūnuḥ śrī lūṇitasyā cyuta caraṇa natiḥ śrīmahādeva nāmā || tatprokte ratnamālā rucira vivaraṇe sajjanā bhojabhānau durjjaneṃdoḥ prakaraṇa magamaddeśya praveśaṃ gajendraḥ || 18 || (fol. 171v8–10)

Microfilm Details

Reel No. A 410/9

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 7-10-2004